| Singular | Dual | Plural |
Nominative |
रमणीयडामरः
ramaṇīyaḍāmaraḥ
|
रमणीयडामरौ
ramaṇīyaḍāmarau
|
रमणीयडामराः
ramaṇīyaḍāmarāḥ
|
Vocative |
रमणीयडामर
ramaṇīyaḍāmara
|
रमणीयडामरौ
ramaṇīyaḍāmarau
|
रमणीयडामराः
ramaṇīyaḍāmarāḥ
|
Accusative |
रमणीयडामरम्
ramaṇīyaḍāmaram
|
रमणीयडामरौ
ramaṇīyaḍāmarau
|
रमणीयडामरान्
ramaṇīyaḍāmarān
|
Instrumental |
रमणीयडामरेण
ramaṇīyaḍāmareṇa
|
रमणीयडामराभ्याम्
ramaṇīyaḍāmarābhyām
|
रमणीयडामरैः
ramaṇīyaḍāmaraiḥ
|
Dative |
रमणीयडामराय
ramaṇīyaḍāmarāya
|
रमणीयडामराभ्याम्
ramaṇīyaḍāmarābhyām
|
रमणीयडामरेभ्यः
ramaṇīyaḍāmarebhyaḥ
|
Ablative |
रमणीयडामरात्
ramaṇīyaḍāmarāt
|
रमणीयडामराभ्याम्
ramaṇīyaḍāmarābhyām
|
रमणीयडामरेभ्यः
ramaṇīyaḍāmarebhyaḥ
|
Genitive |
रमणीयडामरस्य
ramaṇīyaḍāmarasya
|
रमणीयडामरयोः
ramaṇīyaḍāmarayoḥ
|
रमणीयडामराणाम्
ramaṇīyaḍāmarāṇām
|
Locative |
रमणीयडामरे
ramaṇīyaḍāmare
|
रमणीयडामरयोः
ramaṇīyaḍāmarayoḥ
|
रमणीयडामरेषु
ramaṇīyaḍāmareṣu
|