| Singular | Dual | Plural |
Nominative |
रमणीयतरः
ramaṇīyataraḥ
|
रमणीयतरौ
ramaṇīyatarau
|
रमणीयतराः
ramaṇīyatarāḥ
|
Vocative |
रमणीयतर
ramaṇīyatara
|
रमणीयतरौ
ramaṇīyatarau
|
रमणीयतराः
ramaṇīyatarāḥ
|
Accusative |
रमणीयतरम्
ramaṇīyataram
|
रमणीयतरौ
ramaṇīyatarau
|
रमणीयतरान्
ramaṇīyatarān
|
Instrumental |
रमणीयतरेण
ramaṇīyatareṇa
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतरैः
ramaṇīyataraiḥ
|
Dative |
रमणीयतराय
ramaṇīyatarāya
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतरेभ्यः
ramaṇīyatarebhyaḥ
|
Ablative |
रमणीयतरात्
ramaṇīyatarāt
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतरेभ्यः
ramaṇīyatarebhyaḥ
|
Genitive |
रमणीयतरस्य
ramaṇīyatarasya
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतराणाम्
ramaṇīyatarāṇām
|
Locative |
रमणीयतरे
ramaṇīyatare
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतरेषु
ramaṇīyatareṣu
|