Sanskrit tools

Sanskrit declension


Declension of रमणीयतर ramaṇīyatara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयतरम् ramaṇīyataram
रमणीयतरे ramaṇīyatare
रमणीयतराणि ramaṇīyatarāṇi
Vocative रमणीयतर ramaṇīyatara
रमणीयतरे ramaṇīyatare
रमणीयतराणि ramaṇīyatarāṇi
Accusative रमणीयतरम् ramaṇīyataram
रमणीयतरे ramaṇīyatare
रमणीयतराणि ramaṇīyatarāṇi
Instrumental रमणीयतरेण ramaṇīyatareṇa
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतरैः ramaṇīyataraiḥ
Dative रमणीयतराय ramaṇīyatarāya
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतरेभ्यः ramaṇīyatarebhyaḥ
Ablative रमणीयतरात् ramaṇīyatarāt
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतरेभ्यः ramaṇīyatarebhyaḥ
Genitive रमणीयतरस्य ramaṇīyatarasya
रमणीयतरयोः ramaṇīyatarayoḥ
रमणीयतराणाम् ramaṇīyatarāṇām
Locative रमणीयतरे ramaṇīyatare
रमणीयतरयोः ramaṇīyatarayoḥ
रमणीयतरेषु ramaṇīyatareṣu