| Singular | Dual | Plural |
Nominative |
रमणीयता
ramaṇīyatā
|
रमणीयते
ramaṇīyate
|
रमणीयताः
ramaṇīyatāḥ
|
Vocative |
रमणीयते
ramaṇīyate
|
रमणीयते
ramaṇīyate
|
रमणीयताः
ramaṇīyatāḥ
|
Accusative |
रमणीयताम्
ramaṇīyatām
|
रमणीयते
ramaṇīyate
|
रमणीयताः
ramaṇīyatāḥ
|
Instrumental |
रमणीयतया
ramaṇīyatayā
|
रमणीयताभ्याम्
ramaṇīyatābhyām
|
रमणीयताभिः
ramaṇīyatābhiḥ
|
Dative |
रमणीयतायै
ramaṇīyatāyai
|
रमणीयताभ्याम्
ramaṇīyatābhyām
|
रमणीयताभ्यः
ramaṇīyatābhyaḥ
|
Ablative |
रमणीयतायाः
ramaṇīyatāyāḥ
|
रमणीयताभ्याम्
ramaṇīyatābhyām
|
रमणीयताभ्यः
ramaṇīyatābhyaḥ
|
Genitive |
रमणीयतायाः
ramaṇīyatāyāḥ
|
रमणीयतयोः
ramaṇīyatayoḥ
|
रमणीयतानाम्
ramaṇīyatānām
|
Locative |
रमणीयतायाम्
ramaṇīyatāyām
|
रमणीयतयोः
ramaṇīyatayoḥ
|
रमणीयतासु
ramaṇīyatāsu
|