Sanskrit tools

Sanskrit declension


Declension of रमणीयक ramaṇīyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयकः ramaṇīyakaḥ
रमणीयकौ ramaṇīyakau
रमणीयकाः ramaṇīyakāḥ
Vocative रमणीयक ramaṇīyaka
रमणीयकौ ramaṇīyakau
रमणीयकाः ramaṇīyakāḥ
Accusative रमणीयकम् ramaṇīyakam
रमणीयकौ ramaṇīyakau
रमणीयकान् ramaṇīyakān
Instrumental रमणीयकेन ramaṇīyakena
रमणीयकाभ्याम् ramaṇīyakābhyām
रमणीयकैः ramaṇīyakaiḥ
Dative रमणीयकाय ramaṇīyakāya
रमणीयकाभ्याम् ramaṇīyakābhyām
रमणीयकेभ्यः ramaṇīyakebhyaḥ
Ablative रमणीयकात् ramaṇīyakāt
रमणीयकाभ्याम् ramaṇīyakābhyām
रमणीयकेभ्यः ramaṇīyakebhyaḥ
Genitive रमणीयकस्य ramaṇīyakasya
रमणीयकयोः ramaṇīyakayoḥ
रमणीयकानाम् ramaṇīyakānām
Locative रमणीयके ramaṇīyake
रमणीयकयोः ramaṇīyakayoḥ
रमणीयकेषु ramaṇīyakeṣu