Sanskrit tools

Sanskrit declension


Declension of रमण्य ramaṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमण्यः ramaṇyaḥ
रमण्यौ ramaṇyau
रमण्याः ramaṇyāḥ
Vocative रमण्य ramaṇya
रमण्यौ ramaṇyau
रमण्याः ramaṇyāḥ
Accusative रमण्यम् ramaṇyam
रमण्यौ ramaṇyau
रमण्यान् ramaṇyān
Instrumental रमण्येन ramaṇyena
रमण्याभ्याम् ramaṇyābhyām
रमण्यैः ramaṇyaiḥ
Dative रमण्याय ramaṇyāya
रमण्याभ्याम् ramaṇyābhyām
रमण्येभ्यः ramaṇyebhyaḥ
Ablative रमण्यात् ramaṇyāt
रमण्याभ्याम् ramaṇyābhyām
रमण्येभ्यः ramaṇyebhyaḥ
Genitive रमण्यस्य ramaṇyasya
रमण्ययोः ramaṇyayoḥ
रमण्यानाम् ramaṇyānām
Locative रमण्ये ramaṇye
रमण्ययोः ramaṇyayoḥ
रमण्येषु ramaṇyeṣu