Sanskrit tools

Sanskrit declension


Declension of रमण्य ramaṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमण्यम् ramaṇyam
रमण्ये ramaṇye
रमण्यानि ramaṇyāni
Vocative रमण्य ramaṇya
रमण्ये ramaṇye
रमण्यानि ramaṇyāni
Accusative रमण्यम् ramaṇyam
रमण्ये ramaṇye
रमण्यानि ramaṇyāni
Instrumental रमण्येन ramaṇyena
रमण्याभ्याम् ramaṇyābhyām
रमण्यैः ramaṇyaiḥ
Dative रमण्याय ramaṇyāya
रमण्याभ्याम् ramaṇyābhyām
रमण्येभ्यः ramaṇyebhyaḥ
Ablative रमण्यात् ramaṇyāt
रमण्याभ्याम् ramaṇyābhyām
रमण्येभ्यः ramaṇyebhyaḥ
Genitive रमण्यस्य ramaṇyasya
रमण्ययोः ramaṇyayoḥ
रमण्यानाम् ramaṇyānām
Locative रमण्ये ramaṇye
रमण्ययोः ramaṇyayoḥ
रमण्येषु ramaṇyeṣu