Sanskrit tools

Sanskrit declension


Declension of रमयन्तिका ramayantikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमयन्तिका ramayantikā
रमयन्तिके ramayantike
रमयन्तिकाः ramayantikāḥ
Vocative रमयन्तिके ramayantike
रमयन्तिके ramayantike
रमयन्तिकाः ramayantikāḥ
Accusative रमयन्तिकाम् ramayantikām
रमयन्तिके ramayantike
रमयन्तिकाः ramayantikāḥ
Instrumental रमयन्तिकया ramayantikayā
रमयन्तिकाभ्याम् ramayantikābhyām
रमयन्तिकाभिः ramayantikābhiḥ
Dative रमयन्तिकायै ramayantikāyai
रमयन्तिकाभ्याम् ramayantikābhyām
रमयन्तिकाभ्यः ramayantikābhyaḥ
Ablative रमयन्तिकायाः ramayantikāyāḥ
रमयन्तिकाभ्याम् ramayantikābhyām
रमयन्तिकाभ्यः ramayantikābhyaḥ
Genitive रमयन्तिकायाः ramayantikāyāḥ
रमयन्तिकयोः ramayantikayoḥ
रमयन्तिकानाम् ramayantikānām
Locative रमयन्तिकायाम् ramayantikāyām
रमयन्तिकयोः ramayantikayoḥ
रमयन्तिकासु ramayantikāsu