Sanskrit tools

Sanskrit declension


Declension of रमाकान्त ramākānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमाकान्तः ramākāntaḥ
रमाकान्तौ ramākāntau
रमाकान्ताः ramākāntāḥ
Vocative रमाकान्त ramākānta
रमाकान्तौ ramākāntau
रमाकान्ताः ramākāntāḥ
Accusative रमाकान्तम् ramākāntam
रमाकान्तौ ramākāntau
रमाकान्तान् ramākāntān
Instrumental रमाकान्तेन ramākāntena
रमाकान्ताभ्याम् ramākāntābhyām
रमाकान्तैः ramākāntaiḥ
Dative रमाकान्ताय ramākāntāya
रमाकान्ताभ्याम् ramākāntābhyām
रमाकान्तेभ्यः ramākāntebhyaḥ
Ablative रमाकान्तात् ramākāntāt
रमाकान्ताभ्याम् ramākāntābhyām
रमाकान्तेभ्यः ramākāntebhyaḥ
Genitive रमाकान्तस्य ramākāntasya
रमाकान्तयोः ramākāntayoḥ
रमाकान्तानाम् ramākāntānām
Locative रमाकान्ते ramākānte
रमाकान्तयोः ramākāntayoḥ
रमाकान्तेषु ramākānteṣu