| Singular | Dual | Plural |
Nominative |
रमाकान्तः
ramākāntaḥ
|
रमाकान्तौ
ramākāntau
|
रमाकान्ताः
ramākāntāḥ
|
Vocative |
रमाकान्त
ramākānta
|
रमाकान्तौ
ramākāntau
|
रमाकान्ताः
ramākāntāḥ
|
Accusative |
रमाकान्तम्
ramākāntam
|
रमाकान्तौ
ramākāntau
|
रमाकान्तान्
ramākāntān
|
Instrumental |
रमाकान्तेन
ramākāntena
|
रमाकान्ताभ्याम्
ramākāntābhyām
|
रमाकान्तैः
ramākāntaiḥ
|
Dative |
रमाकान्ताय
ramākāntāya
|
रमाकान्ताभ्याम्
ramākāntābhyām
|
रमाकान्तेभ्यः
ramākāntebhyaḥ
|
Ablative |
रमाकान्तात्
ramākāntāt
|
रमाकान्ताभ्याम्
ramākāntābhyām
|
रमाकान्तेभ्यः
ramākāntebhyaḥ
|
Genitive |
रमाकान्तस्य
ramākāntasya
|
रमाकान्तयोः
ramākāntayoḥ
|
रमाकान्तानाम्
ramākāntānām
|
Locative |
रमाकान्ते
ramākānte
|
रमाकान्तयोः
ramākāntayoḥ
|
रमाकान्तेषु
ramākānteṣu
|