Sanskrit tools

Sanskrit declension


Declension of रमाधव ramādhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमाधवः ramādhavaḥ
रमाधवौ ramādhavau
रमाधवाः ramādhavāḥ
Vocative रमाधव ramādhava
रमाधवौ ramādhavau
रमाधवाः ramādhavāḥ
Accusative रमाधवम् ramādhavam
रमाधवौ ramādhavau
रमाधवान् ramādhavān
Instrumental रमाधवेन ramādhavena
रमाधवाभ्याम् ramādhavābhyām
रमाधवैः ramādhavaiḥ
Dative रमाधवाय ramādhavāya
रमाधवाभ्याम् ramādhavābhyām
रमाधवेभ्यः ramādhavebhyaḥ
Ablative रमाधवात् ramādhavāt
रमाधवाभ्याम् ramādhavābhyām
रमाधवेभ्यः ramādhavebhyaḥ
Genitive रमाधवस्य ramādhavasya
रमाधवयोः ramādhavayoḥ
रमाधवानाम् ramādhavānām
Locative रमाधवे ramādhave
रमाधवयोः ramādhavayoḥ
रमाधवेषु ramādhaveṣu