Singular | Dual | Plural | |
Nominative |
रमाधवः
ramādhavaḥ |
रमाधवौ
ramādhavau |
रमाधवाः
ramādhavāḥ |
Vocative |
रमाधव
ramādhava |
रमाधवौ
ramādhavau |
रमाधवाः
ramādhavāḥ |
Accusative |
रमाधवम्
ramādhavam |
रमाधवौ
ramādhavau |
रमाधवान्
ramādhavān |
Instrumental |
रमाधवेन
ramādhavena |
रमाधवाभ्याम्
ramādhavābhyām |
रमाधवैः
ramādhavaiḥ |
Dative |
रमाधवाय
ramādhavāya |
रमाधवाभ्याम्
ramādhavābhyām |
रमाधवेभ्यः
ramādhavebhyaḥ |
Ablative |
रमाधवात्
ramādhavāt |
रमाधवाभ्याम्
ramādhavābhyām |
रमाधवेभ्यः
ramādhavebhyaḥ |
Genitive |
रमाधवस्य
ramādhavasya |
रमाधवयोः
ramādhavayoḥ |
रमाधवानाम्
ramādhavānām |
Locative |
रमाधवे
ramādhave |
रमाधवयोः
ramādhavayoḥ |
रमाधवेषु
ramādhaveṣu |