| Singular | Dual | Plural |
Nominative |
रमानाथः
ramānāthaḥ
|
रमानाथौ
ramānāthau
|
रमानाथाः
ramānāthāḥ
|
Vocative |
रमानाथ
ramānātha
|
रमानाथौ
ramānāthau
|
रमानाथाः
ramānāthāḥ
|
Accusative |
रमानाथम्
ramānātham
|
रमानाथौ
ramānāthau
|
रमानाथान्
ramānāthān
|
Instrumental |
रमानाथेन
ramānāthena
|
रमानाथाभ्याम्
ramānāthābhyām
|
रमानाथैः
ramānāthaiḥ
|
Dative |
रमानाथाय
ramānāthāya
|
रमानाथाभ्याम्
ramānāthābhyām
|
रमानाथेभ्यः
ramānāthebhyaḥ
|
Ablative |
रमानाथात्
ramānāthāt
|
रमानाथाभ्याम्
ramānāthābhyām
|
रमानाथेभ्यः
ramānāthebhyaḥ
|
Genitive |
रमानाथस्य
ramānāthasya
|
रमानाथयोः
ramānāthayoḥ
|
रमानाथानाम्
ramānāthānām
|
Locative |
रमानाथे
ramānāthe
|
रमानाथयोः
ramānāthayoḥ
|
रमानाथेषु
ramānātheṣu
|