Sanskrit tools

Sanskrit declension


Declension of रमानाथ ramānātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमानाथः ramānāthaḥ
रमानाथौ ramānāthau
रमानाथाः ramānāthāḥ
Vocative रमानाथ ramānātha
रमानाथौ ramānāthau
रमानाथाः ramānāthāḥ
Accusative रमानाथम् ramānātham
रमानाथौ ramānāthau
रमानाथान् ramānāthān
Instrumental रमानाथेन ramānāthena
रमानाथाभ्याम् ramānāthābhyām
रमानाथैः ramānāthaiḥ
Dative रमानाथाय ramānāthāya
रमानाथाभ्याम् ramānāthābhyām
रमानाथेभ्यः ramānāthebhyaḥ
Ablative रमानाथात् ramānāthāt
रमानाथाभ्याम् ramānāthābhyām
रमानाथेभ्यः ramānāthebhyaḥ
Genitive रमानाथस्य ramānāthasya
रमानाथयोः ramānāthayoḥ
रमानाथानाम् ramānāthānām
Locative रमानाथे ramānāthe
रमानाथयोः ramānāthayoḥ
रमानाथेषु ramānātheṣu