| Singular | Dual | Plural |
Nominative |
रमावेष्टः
ramāveṣṭaḥ
|
रमावेष्टौ
ramāveṣṭau
|
रमावेष्टाः
ramāveṣṭāḥ
|
Vocative |
रमावेष्ट
ramāveṣṭa
|
रमावेष्टौ
ramāveṣṭau
|
रमावेष्टाः
ramāveṣṭāḥ
|
Accusative |
रमावेष्टम्
ramāveṣṭam
|
रमावेष्टौ
ramāveṣṭau
|
रमावेष्टान्
ramāveṣṭān
|
Instrumental |
रमावेष्टेन
ramāveṣṭena
|
रमावेष्टाभ्याम्
ramāveṣṭābhyām
|
रमावेष्टैः
ramāveṣṭaiḥ
|
Dative |
रमावेष्टाय
ramāveṣṭāya
|
रमावेष्टाभ्याम्
ramāveṣṭābhyām
|
रमावेष्टेभ्यः
ramāveṣṭebhyaḥ
|
Ablative |
रमावेष्टात्
ramāveṣṭāt
|
रमावेष्टाभ्याम्
ramāveṣṭābhyām
|
रमावेष्टेभ्यः
ramāveṣṭebhyaḥ
|
Genitive |
रमावेष्टस्य
ramāveṣṭasya
|
रमावेष्टयोः
ramāveṣṭayoḥ
|
रमावेष्टानाम्
ramāveṣṭānām
|
Locative |
रमावेष्टे
ramāveṣṭe
|
रमावेष्टयोः
ramāveṣṭayoḥ
|
रमावेष्टेषु
ramāveṣṭeṣu
|