Sanskrit tools

Sanskrit declension


Declension of रमावेष्ट ramāveṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमावेष्टः ramāveṣṭaḥ
रमावेष्टौ ramāveṣṭau
रमावेष्टाः ramāveṣṭāḥ
Vocative रमावेष्ट ramāveṣṭa
रमावेष्टौ ramāveṣṭau
रमावेष्टाः ramāveṣṭāḥ
Accusative रमावेष्टम् ramāveṣṭam
रमावेष्टौ ramāveṣṭau
रमावेष्टान् ramāveṣṭān
Instrumental रमावेष्टेन ramāveṣṭena
रमावेष्टाभ्याम् ramāveṣṭābhyām
रमावेष्टैः ramāveṣṭaiḥ
Dative रमावेष्टाय ramāveṣṭāya
रमावेष्टाभ्याम् ramāveṣṭābhyām
रमावेष्टेभ्यः ramāveṣṭebhyaḥ
Ablative रमावेष्टात् ramāveṣṭāt
रमावेष्टाभ्याम् ramāveṣṭābhyām
रमावेष्टेभ्यः ramāveṣṭebhyaḥ
Genitive रमावेष्टस्य ramāveṣṭasya
रमावेष्टयोः ramāveṣṭayoḥ
रमावेष्टानाम् ramāveṣṭānām
Locative रमावेष्टे ramāveṣṭe
रमावेष्टयोः ramāveṣṭayoḥ
रमावेष्टेषु ramāveṣṭeṣu