Sanskrit tools

Sanskrit declension


Declension of रमितंगम ramitaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमितंगमः ramitaṁgamaḥ
रमितंगमौ ramitaṁgamau
रमितंगमाः ramitaṁgamāḥ
Vocative रमितंगम ramitaṁgama
रमितंगमौ ramitaṁgamau
रमितंगमाः ramitaṁgamāḥ
Accusative रमितंगमम् ramitaṁgamam
रमितंगमौ ramitaṁgamau
रमितंगमान् ramitaṁgamān
Instrumental रमितंगमेन ramitaṁgamena
रमितंगमाभ्याम् ramitaṁgamābhyām
रमितंगमैः ramitaṁgamaiḥ
Dative रमितंगमाय ramitaṁgamāya
रमितंगमाभ्याम् ramitaṁgamābhyām
रमितंगमेभ्यः ramitaṁgamebhyaḥ
Ablative रमितंगमात् ramitaṁgamāt
रमितंगमाभ्याम् ramitaṁgamābhyām
रमितंगमेभ्यः ramitaṁgamebhyaḥ
Genitive रमितंगमस्य ramitaṁgamasya
रमितंगमयोः ramitaṁgamayoḥ
रमितंगमानाम् ramitaṁgamānām
Locative रमितंगमे ramitaṁgame
रमितंगमयोः ramitaṁgamayoḥ
रमितंगमेषु ramitaṁgameṣu