| Singular | Dual | Plural |
Nominative |
रम्यग्रामः
ramyagrāmaḥ
|
रम्यग्रामौ
ramyagrāmau
|
रम्यग्रामाः
ramyagrāmāḥ
|
Vocative |
रम्यग्राम
ramyagrāma
|
रम्यग्रामौ
ramyagrāmau
|
रम्यग्रामाः
ramyagrāmāḥ
|
Accusative |
रम्यग्रामम्
ramyagrāmam
|
रम्यग्रामौ
ramyagrāmau
|
रम्यग्रामान्
ramyagrāmān
|
Instrumental |
रम्यग्रामेण
ramyagrāmeṇa
|
रम्यग्रामाभ्याम्
ramyagrāmābhyām
|
रम्यग्रामैः
ramyagrāmaiḥ
|
Dative |
रम्यग्रामाय
ramyagrāmāya
|
रम्यग्रामाभ्याम्
ramyagrāmābhyām
|
रम्यग्रामेभ्यः
ramyagrāmebhyaḥ
|
Ablative |
रम्यग्रामात्
ramyagrāmāt
|
रम्यग्रामाभ्याम्
ramyagrāmābhyām
|
रम्यग्रामेभ्यः
ramyagrāmebhyaḥ
|
Genitive |
रम्यग्रामस्य
ramyagrāmasya
|
रम्यग्रामयोः
ramyagrāmayoḥ
|
रम्यग्रामाणाम्
ramyagrāmāṇām
|
Locative |
रम्यग्रामे
ramyagrāme
|
रम्यग्रामयोः
ramyagrāmayoḥ
|
रम्यग्रामेषु
ramyagrāmeṣu
|