Sanskrit tools

Sanskrit declension


Declension of रम्यत्व ramyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यत्वम् ramyatvam
रम्यत्वे ramyatve
रम्यत्वानि ramyatvāni
Vocative रम्यत्व ramyatva
रम्यत्वे ramyatve
रम्यत्वानि ramyatvāni
Accusative रम्यत्वम् ramyatvam
रम्यत्वे ramyatve
रम्यत्वानि ramyatvāni
Instrumental रम्यत्वेन ramyatvena
रम्यत्वाभ्याम् ramyatvābhyām
रम्यत्वैः ramyatvaiḥ
Dative रम्यत्वाय ramyatvāya
रम्यत्वाभ्याम् ramyatvābhyām
रम्यत्वेभ्यः ramyatvebhyaḥ
Ablative रम्यत्वात् ramyatvāt
रम्यत्वाभ्याम् ramyatvābhyām
रम्यत्वेभ्यः ramyatvebhyaḥ
Genitive रम्यत्वस्य ramyatvasya
रम्यत्वयोः ramyatvayoḥ
रम्यत्वानाम् ramyatvānām
Locative रम्यत्वे ramyatve
रम्यत्वयोः ramyatvayoḥ
रम्यत्वेषु ramyatveṣu