| Singular | Dual | Plural |
Nominative |
रम्यत्वम्
ramyatvam
|
रम्यत्वे
ramyatve
|
रम्यत्वानि
ramyatvāni
|
Vocative |
रम्यत्व
ramyatva
|
रम्यत्वे
ramyatve
|
रम्यत्वानि
ramyatvāni
|
Accusative |
रम्यत्वम्
ramyatvam
|
रम्यत्वे
ramyatve
|
रम्यत्वानि
ramyatvāni
|
Instrumental |
रम्यत्वेन
ramyatvena
|
रम्यत्वाभ्याम्
ramyatvābhyām
|
रम्यत्वैः
ramyatvaiḥ
|
Dative |
रम्यत्वाय
ramyatvāya
|
रम्यत्वाभ्याम्
ramyatvābhyām
|
रम्यत्वेभ्यः
ramyatvebhyaḥ
|
Ablative |
रम्यत्वात्
ramyatvāt
|
रम्यत्वाभ्याम्
ramyatvābhyām
|
रम्यत्वेभ्यः
ramyatvebhyaḥ
|
Genitive |
रम्यत्वस्य
ramyatvasya
|
रम्यत्वयोः
ramyatvayoḥ
|
रम्यत्वानाम्
ramyatvānām
|
Locative |
रम्यत्वे
ramyatve
|
रम्यत्वयोः
ramyatvayoḥ
|
रम्यत्वेषु
ramyatveṣu
|