| Singular | Dual | Plural |
Nominative |
रम्यदारुणम्
ramyadāruṇam
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणानि
ramyadāruṇāni
|
Vocative |
रम्यदारुण
ramyadāruṇa
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणानि
ramyadāruṇāni
|
Accusative |
रम्यदारुणम्
ramyadāruṇam
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणानि
ramyadāruṇāni
|
Instrumental |
रम्यदारुणेन
ramyadāruṇena
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणैः
ramyadāruṇaiḥ
|
Dative |
रम्यदारुणाय
ramyadāruṇāya
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणेभ्यः
ramyadāruṇebhyaḥ
|
Ablative |
रम्यदारुणात्
ramyadāruṇāt
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणेभ्यः
ramyadāruṇebhyaḥ
|
Genitive |
रम्यदारुणस्य
ramyadāruṇasya
|
रम्यदारुणयोः
ramyadāruṇayoḥ
|
रम्यदारुणानाम्
ramyadāruṇānām
|
Locative |
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणयोः
ramyadāruṇayoḥ
|
रम्यदारुणेषु
ramyadāruṇeṣu
|