Sanskrit tools

Sanskrit declension


Declension of रम्यदारुण ramyadāruṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यदारुणम् ramyadāruṇam
रम्यदारुणे ramyadāruṇe
रम्यदारुणानि ramyadāruṇāni
Vocative रम्यदारुण ramyadāruṇa
रम्यदारुणे ramyadāruṇe
रम्यदारुणानि ramyadāruṇāni
Accusative रम्यदारुणम् ramyadāruṇam
रम्यदारुणे ramyadāruṇe
रम्यदारुणानि ramyadāruṇāni
Instrumental रम्यदारुणेन ramyadāruṇena
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणैः ramyadāruṇaiḥ
Dative रम्यदारुणाय ramyadāruṇāya
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणेभ्यः ramyadāruṇebhyaḥ
Ablative रम्यदारुणात् ramyadāruṇāt
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणेभ्यः ramyadāruṇebhyaḥ
Genitive रम्यदारुणस्य ramyadāruṇasya
रम्यदारुणयोः ramyadāruṇayoḥ
रम्यदारुणानाम् ramyadāruṇānām
Locative रम्यदारुणे ramyadāruṇe
रम्यदारुणयोः ramyadāruṇayoḥ
रम्यदारुणेषु ramyadāruṇeṣu