| Singular | Dual | Plural |
Nominative |
रम्यफलः
ramyaphalaḥ
|
रम्यफलौ
ramyaphalau
|
रम्यफलाः
ramyaphalāḥ
|
Vocative |
रम्यफल
ramyaphala
|
रम्यफलौ
ramyaphalau
|
रम्यफलाः
ramyaphalāḥ
|
Accusative |
रम्यफलम्
ramyaphalam
|
रम्यफलौ
ramyaphalau
|
रम्यफलान्
ramyaphalān
|
Instrumental |
रम्यफलेन
ramyaphalena
|
रम्यफलाभ्याम्
ramyaphalābhyām
|
रम्यफलैः
ramyaphalaiḥ
|
Dative |
रम्यफलाय
ramyaphalāya
|
रम्यफलाभ्याम्
ramyaphalābhyām
|
रम्यफलेभ्यः
ramyaphalebhyaḥ
|
Ablative |
रम्यफलात्
ramyaphalāt
|
रम्यफलाभ्याम्
ramyaphalābhyām
|
रम्यफलेभ्यः
ramyaphalebhyaḥ
|
Genitive |
रम्यफलस्य
ramyaphalasya
|
रम्यफलयोः
ramyaphalayoḥ
|
रम्यफलानाम्
ramyaphalānām
|
Locative |
रम्यफले
ramyaphale
|
रम्यफलयोः
ramyaphalayoḥ
|
रम्यफलेषु
ramyaphaleṣu
|