| Singular | Dual | Plural |
Nominative |
रम्यरूपम्
ramyarūpam
|
रम्यरूपे
ramyarūpe
|
रम्यरूपाणि
ramyarūpāṇi
|
Vocative |
रम्यरूप
ramyarūpa
|
रम्यरूपे
ramyarūpe
|
रम्यरूपाणि
ramyarūpāṇi
|
Accusative |
रम्यरूपम्
ramyarūpam
|
रम्यरूपे
ramyarūpe
|
रम्यरूपाणि
ramyarūpāṇi
|
Instrumental |
रम्यरूपेण
ramyarūpeṇa
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपैः
ramyarūpaiḥ
|
Dative |
रम्यरूपाय
ramyarūpāya
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपेभ्यः
ramyarūpebhyaḥ
|
Ablative |
रम्यरूपात्
ramyarūpāt
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपेभ्यः
ramyarūpebhyaḥ
|
Genitive |
रम्यरूपस्य
ramyarūpasya
|
रम्यरूपयोः
ramyarūpayoḥ
|
रम्यरूपाणाम्
ramyarūpāṇām
|
Locative |
रम्यरूपे
ramyarūpe
|
रम्यरूपयोः
ramyarūpayoḥ
|
रम्यरूपेषु
ramyarūpeṣu
|