| Singular | Dual | Plural |
Nominative |
रम्यसानुः
ramyasānuḥ
|
रम्यसानू
ramyasānū
|
रम्यसानवः
ramyasānavaḥ
|
Vocative |
रम्यसानो
ramyasāno
|
रम्यसानू
ramyasānū
|
रम्यसानवः
ramyasānavaḥ
|
Accusative |
रम्यसानुम्
ramyasānum
|
रम्यसानू
ramyasānū
|
रम्यसानून्
ramyasānūn
|
Instrumental |
रम्यसानुना
ramyasānunā
|
रम्यसानुभ्याम्
ramyasānubhyām
|
रम्यसानुभिः
ramyasānubhiḥ
|
Dative |
रम्यसानवे
ramyasānave
|
रम्यसानुभ्याम्
ramyasānubhyām
|
रम्यसानुभ्यः
ramyasānubhyaḥ
|
Ablative |
रम्यसानोः
ramyasānoḥ
|
रम्यसानुभ्याम्
ramyasānubhyām
|
रम्यसानुभ्यः
ramyasānubhyaḥ
|
Genitive |
रम्यसानोः
ramyasānoḥ
|
रम्यसान्वोः
ramyasānvoḥ
|
रम्यसानूनाम्
ramyasānūnām
|
Locative |
रम्यसानौ
ramyasānau
|
रम्यसान्वोः
ramyasānvoḥ
|
रम्यसानुषु
ramyasānuṣu
|