Sanskrit tools

Sanskrit declension


Declension of रम्यसानु ramyasānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यसानुः ramyasānuḥ
रम्यसानू ramyasānū
रम्यसानवः ramyasānavaḥ
Vocative रम्यसानो ramyasāno
रम्यसानू ramyasānū
रम्यसानवः ramyasānavaḥ
Accusative रम्यसानुम् ramyasānum
रम्यसानू ramyasānū
रम्यसानून् ramyasānūn
Instrumental रम्यसानुना ramyasānunā
रम्यसानुभ्याम् ramyasānubhyām
रम्यसानुभिः ramyasānubhiḥ
Dative रम्यसानवे ramyasānave
रम्यसानुभ्याम् ramyasānubhyām
रम्यसानुभ्यः ramyasānubhyaḥ
Ablative रम्यसानोः ramyasānoḥ
रम्यसानुभ्याम् ramyasānubhyām
रम्यसानुभ्यः ramyasānubhyaḥ
Genitive रम्यसानोः ramyasānoḥ
रम्यसान्वोः ramyasānvoḥ
रम्यसानूनाम् ramyasānūnām
Locative रम्यसानौ ramyasānau
रम्यसान्वोः ramyasānvoḥ
रम्यसानुषु ramyasānuṣu