Singular | Dual | Plural | |
Nominative |
रम्यसानुः
ramyasānuḥ |
रम्यसानू
ramyasānū |
रम्यसानवः
ramyasānavaḥ |
Vocative |
रम्यसानो
ramyasāno |
रम्यसानू
ramyasānū |
रम्यसानवः
ramyasānavaḥ |
Accusative |
रम्यसानुम्
ramyasānum |
रम्यसानू
ramyasānū |
रम्यसानूः
ramyasānūḥ |
Instrumental |
रम्यसान्वा
ramyasānvā |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभिः
ramyasānubhiḥ |
Dative |
रम्यसानवे
ramyasānave रम्यसान्वै ramyasānvai |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभ्यः
ramyasānubhyaḥ |
Ablative |
रम्यसानोः
ramyasānoḥ रम्यसान्वाः ramyasānvāḥ |
रम्यसानुभ्याम्
ramyasānubhyām |
रम्यसानुभ्यः
ramyasānubhyaḥ |
Genitive |
रम्यसानोः
ramyasānoḥ रम्यसान्वाः ramyasānvāḥ |
रम्यसान्वोः
ramyasānvoḥ |
रम्यसानूनाम्
ramyasānūnām |
Locative |
रम्यसानौ
ramyasānau रम्यसान्वाम् ramyasānvām |
रम्यसान्वोः
ramyasānvoḥ |
रम्यसानुषु
ramyasānuṣu |