Sanskrit tools

Sanskrit declension


Declension of रम्याक्षि ramyākṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्याक्षिः ramyākṣiḥ
रम्याक्षी ramyākṣī
रम्याक्षयः ramyākṣayaḥ
Vocative रम्याक्षे ramyākṣe
रम्याक्षी ramyākṣī
रम्याक्षयः ramyākṣayaḥ
Accusative रम्याक्षिम् ramyākṣim
रम्याक्षी ramyākṣī
रम्याक्षीन् ramyākṣīn
Instrumental रम्याक्षिणा ramyākṣiṇā
रम्याक्षिभ्याम् ramyākṣibhyām
रम्याक्षिभिः ramyākṣibhiḥ
Dative रम्याक्षये ramyākṣaye
रम्याक्षिभ्याम् ramyākṣibhyām
रम्याक्षिभ्यः ramyākṣibhyaḥ
Ablative रम्याक्षेः ramyākṣeḥ
रम्याक्षिभ्याम् ramyākṣibhyām
रम्याक्षिभ्यः ramyākṣibhyaḥ
Genitive रम्याक्षेः ramyākṣeḥ
रम्याक्ष्योः ramyākṣyoḥ
रम्याक्षीणाम् ramyākṣīṇām
Locative रम्याक्षौ ramyākṣau
रम्याक्ष्योः ramyākṣyoḥ
रम्याक्षिषु ramyākṣiṣu