Sanskrit tools

Sanskrit declension


Declension of रम्यान्तर ramyāntara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यान्तरः ramyāntaraḥ
रम्यान्तरौ ramyāntarau
रम्यान्तराः ramyāntarāḥ
Vocative रम्यान्तर ramyāntara
रम्यान्तरौ ramyāntarau
रम्यान्तराः ramyāntarāḥ
Accusative रम्यान्तरम् ramyāntaram
रम्यान्तरौ ramyāntarau
रम्यान्तरान् ramyāntarān
Instrumental रम्यान्तरेण ramyāntareṇa
रम्यान्तराभ्याम् ramyāntarābhyām
रम्यान्तरैः ramyāntaraiḥ
Dative रम्यान्तराय ramyāntarāya
रम्यान्तराभ्याम् ramyāntarābhyām
रम्यान्तरेभ्यः ramyāntarebhyaḥ
Ablative रम्यान्तरात् ramyāntarāt
रम्यान्तराभ्याम् ramyāntarābhyām
रम्यान्तरेभ्यः ramyāntarebhyaḥ
Genitive रम्यान्तरस्य ramyāntarasya
रम्यान्तरयोः ramyāntarayoḥ
रम्यान्तराणाम् ramyāntarāṇām
Locative रम्यान्तरे ramyāntare
रम्यान्तरयोः ramyāntarayoḥ
रम्यान्तरेषु ramyāntareṣu