| Singular | Dual | Plural |
Nominative |
रम्यान्तरम्
ramyāntaram
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराणि
ramyāntarāṇi
|
Vocative |
रम्यान्तर
ramyāntara
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराणि
ramyāntarāṇi
|
Accusative |
रम्यान्तरम्
ramyāntaram
|
रम्यान्तरे
ramyāntare
|
रम्यान्तराणि
ramyāntarāṇi
|
Instrumental |
रम्यान्तरेण
ramyāntareṇa
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तरैः
ramyāntaraiḥ
|
Dative |
रम्यान्तराय
ramyāntarāya
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तरेभ्यः
ramyāntarebhyaḥ
|
Ablative |
रम्यान्तरात्
ramyāntarāt
|
रम्यान्तराभ्याम्
ramyāntarābhyām
|
रम्यान्तरेभ्यः
ramyāntarebhyaḥ
|
Genitive |
रम्यान्तरस्य
ramyāntarasya
|
रम्यान्तरयोः
ramyāntarayoḥ
|
रम्यान्तराणाम्
ramyāntarāṇām
|
Locative |
रम्यान्तरे
ramyāntare
|
रम्यान्तरयोः
ramyāntarayoḥ
|
रम्यान्तरेषु
ramyāntareṣu
|