Sanskrit tools

Sanskrit declension


Declension of रम्यक ramyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यकः ramyakaḥ
रम्यकौ ramyakau
रम्यकाः ramyakāḥ
Vocative रम्यक ramyaka
रम्यकौ ramyakau
रम्यकाः ramyakāḥ
Accusative रम्यकम् ramyakam
रम्यकौ ramyakau
रम्यकान् ramyakān
Instrumental रम्यकेण ramyakeṇa
रम्यकाभ्याम् ramyakābhyām
रम्यकैः ramyakaiḥ
Dative रम्यकाय ramyakāya
रम्यकाभ्याम् ramyakābhyām
रम्यकेभ्यः ramyakebhyaḥ
Ablative रम्यकात् ramyakāt
रम्यकाभ्याम् ramyakābhyām
रम्यकेभ्यः ramyakebhyaḥ
Genitive रम्यकस्य ramyakasya
रम्यकयोः ramyakayoḥ
रम्यकाणाम् ramyakāṇām
Locative रम्यके ramyake
रम्यकयोः ramyakayoḥ
रम्यकेषु ramyakeṣu