| Singular | Dual | Plural |
Nominative |
रमलप्रश्नतन्त्रम्
ramalapraśnatantram
|
रमलप्रश्नतन्त्रे
ramalapraśnatantre
|
रमलप्रश्नतन्त्राणि
ramalapraśnatantrāṇi
|
Vocative |
रमलप्रश्नतन्त्र
ramalapraśnatantra
|
रमलप्रश्नतन्त्रे
ramalapraśnatantre
|
रमलप्रश्नतन्त्राणि
ramalapraśnatantrāṇi
|
Accusative |
रमलप्रश्नतन्त्रम्
ramalapraśnatantram
|
रमलप्रश्नतन्त्रे
ramalapraśnatantre
|
रमलप्रश्नतन्त्राणि
ramalapraśnatantrāṇi
|
Instrumental |
रमलप्रश्नतन्त्रेण
ramalapraśnatantreṇa
|
रमलप्रश्नतन्त्राभ्याम्
ramalapraśnatantrābhyām
|
रमलप्रश्नतन्त्रैः
ramalapraśnatantraiḥ
|
Dative |
रमलप्रश्नतन्त्राय
ramalapraśnatantrāya
|
रमलप्रश्नतन्त्राभ्याम्
ramalapraśnatantrābhyām
|
रमलप्रश्नतन्त्रेभ्यः
ramalapraśnatantrebhyaḥ
|
Ablative |
रमलप्रश्नतन्त्रात्
ramalapraśnatantrāt
|
रमलप्रश्नतन्त्राभ्याम्
ramalapraśnatantrābhyām
|
रमलप्रश्नतन्त्रेभ्यः
ramalapraśnatantrebhyaḥ
|
Genitive |
रमलप्रश्नतन्त्रस्य
ramalapraśnatantrasya
|
रमलप्रश्नतन्त्रयोः
ramalapraśnatantrayoḥ
|
रमलप्रश्नतन्त्राणाम्
ramalapraśnatantrāṇām
|
Locative |
रमलप्रश्नतन्त्रे
ramalapraśnatantre
|
रमलप्रश्नतन्त्रयोः
ramalapraśnatantrayoḥ
|
रमलप्रश्नतन्त्रेषु
ramalapraśnatantreṣu
|