| Singular | Dual | Plural |
Nominative |
रमलरहस्यसारसंग्रहः
ramalarahasyasārasaṁgrahaḥ
|
रमलरहस्यसारसंग्रहौ
ramalarahasyasārasaṁgrahau
|
रमलरहस्यसारसंग्रहाः
ramalarahasyasārasaṁgrahāḥ
|
Vocative |
रमलरहस्यसारसंग्रह
ramalarahasyasārasaṁgraha
|
रमलरहस्यसारसंग्रहौ
ramalarahasyasārasaṁgrahau
|
रमलरहस्यसारसंग्रहाः
ramalarahasyasārasaṁgrahāḥ
|
Accusative |
रमलरहस्यसारसंग्रहम्
ramalarahasyasārasaṁgraham
|
रमलरहस्यसारसंग्रहौ
ramalarahasyasārasaṁgrahau
|
रमलरहस्यसारसंग्रहान्
ramalarahasyasārasaṁgrahān
|
Instrumental |
रमलरहस्यसारसंग्रहेण
ramalarahasyasārasaṁgraheṇa
|
रमलरहस्यसारसंग्रहाभ्याम्
ramalarahasyasārasaṁgrahābhyām
|
रमलरहस्यसारसंग्रहैः
ramalarahasyasārasaṁgrahaiḥ
|
Dative |
रमलरहस्यसारसंग्रहाय
ramalarahasyasārasaṁgrahāya
|
रमलरहस्यसारसंग्रहाभ्याम्
ramalarahasyasārasaṁgrahābhyām
|
रमलरहस्यसारसंग्रहेभ्यः
ramalarahasyasārasaṁgrahebhyaḥ
|
Ablative |
रमलरहस्यसारसंग्रहात्
ramalarahasyasārasaṁgrahāt
|
रमलरहस्यसारसंग्रहाभ्याम्
ramalarahasyasārasaṁgrahābhyām
|
रमलरहस्यसारसंग्रहेभ्यः
ramalarahasyasārasaṁgrahebhyaḥ
|
Genitive |
रमलरहस्यसारसंग्रहस्य
ramalarahasyasārasaṁgrahasya
|
रमलरहस्यसारसंग्रहयोः
ramalarahasyasārasaṁgrahayoḥ
|
रमलरहस्यसारसंग्रहाणाम्
ramalarahasyasārasaṁgrahāṇām
|
Locative |
रमलरहस्यसारसंग्रहे
ramalarahasyasārasaṁgrahe
|
रमलरहस्यसारसंग्रहयोः
ramalarahasyasārasaṁgrahayoḥ
|
रमलरहस्यसारसंग्रहेषु
ramalarahasyasārasaṁgraheṣu
|