| Singular | Dual | Plural |
Nominative |
रमलामृतः
ramalāmṛtaḥ
|
रमलामृतौ
ramalāmṛtau
|
रमलामृताः
ramalāmṛtāḥ
|
Vocative |
रमलामृत
ramalāmṛta
|
रमलामृतौ
ramalāmṛtau
|
रमलामृताः
ramalāmṛtāḥ
|
Accusative |
रमलामृतम्
ramalāmṛtam
|
रमलामृतौ
ramalāmṛtau
|
रमलामृतान्
ramalāmṛtān
|
Instrumental |
रमलामृतेन
ramalāmṛtena
|
रमलामृताभ्याम्
ramalāmṛtābhyām
|
रमलामृतैः
ramalāmṛtaiḥ
|
Dative |
रमलामृताय
ramalāmṛtāya
|
रमलामृताभ्याम्
ramalāmṛtābhyām
|
रमलामृतेभ्यः
ramalāmṛtebhyaḥ
|
Ablative |
रमलामृतात्
ramalāmṛtāt
|
रमलामृताभ्याम्
ramalāmṛtābhyām
|
रमलामृतेभ्यः
ramalāmṛtebhyaḥ
|
Genitive |
रमलामृतस्य
ramalāmṛtasya
|
रमलामृतयोः
ramalāmṛtayoḥ
|
रमलामृतानाम्
ramalāmṛtānām
|
Locative |
रमलामृते
ramalāmṛte
|
रमलामृतयोः
ramalāmṛtayoḥ
|
रमलामृतेषु
ramalāmṛteṣu
|