Sanskrit tools

Sanskrit declension


Declension of रमलेन्दुप्रकाश ramalenduprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमलेन्दुप्रकाशः ramalenduprakāśaḥ
रमलेन्दुप्रकाशौ ramalenduprakāśau
रमलेन्दुप्रकाशाः ramalenduprakāśāḥ
Vocative रमलेन्दुप्रकाश ramalenduprakāśa
रमलेन्दुप्रकाशौ ramalenduprakāśau
रमलेन्दुप्रकाशाः ramalenduprakāśāḥ
Accusative रमलेन्दुप्रकाशम् ramalenduprakāśam
रमलेन्दुप्रकाशौ ramalenduprakāśau
रमलेन्दुप्रकाशान् ramalenduprakāśān
Instrumental रमलेन्दुप्रकाशेन ramalenduprakāśena
रमलेन्दुप्रकाशाभ्याम् ramalenduprakāśābhyām
रमलेन्दुप्रकाशैः ramalenduprakāśaiḥ
Dative रमलेन्दुप्रकाशाय ramalenduprakāśāya
रमलेन्दुप्रकाशाभ्याम् ramalenduprakāśābhyām
रमलेन्दुप्रकाशेभ्यः ramalenduprakāśebhyaḥ
Ablative रमलेन्दुप्रकाशात् ramalenduprakāśāt
रमलेन्दुप्रकाशाभ्याम् ramalenduprakāśābhyām
रमलेन्दुप्रकाशेभ्यः ramalenduprakāśebhyaḥ
Genitive रमलेन्दुप्रकाशस्य ramalenduprakāśasya
रमलेन्दुप्रकाशयोः ramalenduprakāśayoḥ
रमलेन्दुप्रकाशानाम् ramalenduprakāśānām
Locative रमलेन्दुप्रकाशे ramalenduprakāśe
रमलेन्दुप्रकाशयोः ramalenduprakāśayoḥ
रमलेन्दुप्रकाशेषु ramalenduprakāśeṣu