Singular | Dual | Plural | |
Nominative |
रम्भितम्
rambhitam |
रम्भिते
rambhite |
रम्भितानि
rambhitāni |
Vocative |
रम्भित
rambhita |
रम्भिते
rambhite |
रम्भितानि
rambhitāni |
Accusative |
रम्भितम्
rambhitam |
रम्भिते
rambhite |
रम्भितानि
rambhitāni |
Instrumental |
रम्भितेन
rambhitena |
रम्भिताभ्याम्
rambhitābhyām |
रम्भितैः
rambhitaiḥ |
Dative |
रम्भिताय
rambhitāya |
रम्भिताभ्याम्
rambhitābhyām |
रम्भितेभ्यः
rambhitebhyaḥ |
Ablative |
रम्भितात्
rambhitāt |
रम्भिताभ्याम्
rambhitābhyām |
रम्भितेभ्यः
rambhitebhyaḥ |
Genitive |
रम्भितस्य
rambhitasya |
रम्भितयोः
rambhitayoḥ |
रम्भितानाम्
rambhitānām |
Locative |
रम्भिते
rambhite |
रम्भितयोः
rambhitayoḥ |
रम्भितेषु
rambhiteṣu |