Sanskrit tools

Sanskrit declension


Declension of रयमणि rayamaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयमणिः rayamaṇiḥ
रयमणी rayamaṇī
रयमणयः rayamaṇayaḥ
Vocative रयमणे rayamaṇe
रयमणी rayamaṇī
रयमणयः rayamaṇayaḥ
Accusative रयमणिम् rayamaṇim
रयमणी rayamaṇī
रयमणीन् rayamaṇīn
Instrumental रयमणिना rayamaṇinā
रयमणिभ्याम् rayamaṇibhyām
रयमणिभिः rayamaṇibhiḥ
Dative रयमणये rayamaṇaye
रयमणिभ्याम् rayamaṇibhyām
रयमणिभ्यः rayamaṇibhyaḥ
Ablative रयमणेः rayamaṇeḥ
रयमणिभ्याम् rayamaṇibhyām
रयमणिभ्यः rayamaṇibhyaḥ
Genitive रयमणेः rayamaṇeḥ
रयमण्योः rayamaṇyoḥ
रयमणीनाम् rayamaṇīnām
Locative रयमणौ rayamaṇau
रयमण्योः rayamaṇyoḥ
रयमणिषु rayamaṇiṣu