| Singular | Dual | Plural |
Nominative |
रयणसारः
rayaṇasāraḥ
|
रयणसारौ
rayaṇasārau
|
रयणसाराः
rayaṇasārāḥ
|
Vocative |
रयणसार
rayaṇasāra
|
रयणसारौ
rayaṇasārau
|
रयणसाराः
rayaṇasārāḥ
|
Accusative |
रयणसारम्
rayaṇasāram
|
रयणसारौ
rayaṇasārau
|
रयणसारान्
rayaṇasārān
|
Instrumental |
रयणसारेण
rayaṇasāreṇa
|
रयणसाराभ्याम्
rayaṇasārābhyām
|
रयणसारैः
rayaṇasāraiḥ
|
Dative |
रयणसाराय
rayaṇasārāya
|
रयणसाराभ्याम्
rayaṇasārābhyām
|
रयणसारेभ्यः
rayaṇasārebhyaḥ
|
Ablative |
रयणसारात्
rayaṇasārāt
|
रयणसाराभ्याम्
rayaṇasārābhyām
|
रयणसारेभ्यः
rayaṇasārebhyaḥ
|
Genitive |
रयणसारस्य
rayaṇasārasya
|
रयणसारयोः
rayaṇasārayoḥ
|
रयणसाराणाम्
rayaṇasārāṇām
|
Locative |
रयणसारे
rayaṇasāre
|
रयणसारयोः
rayaṇasārayoḥ
|
रयणसारेषु
rayaṇasāreṣu
|