Sanskrit tools

Sanskrit declension


Declension of रयिष्ठा rayiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिष्ठा rayiṣṭhā
रयिष्ठे rayiṣṭhe
रयिष्ठाः rayiṣṭhāḥ
Vocative रयिष्ठे rayiṣṭhe
रयिष्ठे rayiṣṭhe
रयिष्ठाः rayiṣṭhāḥ
Accusative रयिष्ठाम् rayiṣṭhām
रयिष्ठे rayiṣṭhe
रयिष्ठाः rayiṣṭhāḥ
Instrumental रयिष्ठया rayiṣṭhayā
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभिः rayiṣṭhābhiḥ
Dative रयिष्ठायै rayiṣṭhāyai
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभ्यः rayiṣṭhābhyaḥ
Ablative रयिष्ठायाः rayiṣṭhāyāḥ
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभ्यः rayiṣṭhābhyaḥ
Genitive रयिष्ठायाः rayiṣṭhāyāḥ
रयिष्ठयोः rayiṣṭhayoḥ
रयिष्ठानाम् rayiṣṭhānām
Locative रयिष्ठायाम् rayiṣṭhāyām
रयिष्ठयोः rayiṣṭhayoḥ
रयिष्ठासु rayiṣṭhāsu