Singular | Dual | Plural | |
Nominative |
रयिष्ठा
rayiṣṭhā |
रयिष्ठे
rayiṣṭhe |
रयिष्ठाः
rayiṣṭhāḥ |
Vocative |
रयिष्ठे
rayiṣṭhe |
रयिष्ठे
rayiṣṭhe |
रयिष्ठाः
rayiṣṭhāḥ |
Accusative |
रयिष्ठाम्
rayiṣṭhām |
रयिष्ठे
rayiṣṭhe |
रयिष्ठाः
rayiṣṭhāḥ |
Instrumental |
रयिष्ठया
rayiṣṭhayā |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभिः
rayiṣṭhābhiḥ |
Dative |
रयिष्ठायै
rayiṣṭhāyai |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभ्यः
rayiṣṭhābhyaḥ |
Ablative |
रयिष्ठायाः
rayiṣṭhāyāḥ |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठाभ्यः
rayiṣṭhābhyaḥ |
Genitive |
रयिष्ठायाः
rayiṣṭhāyāḥ |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठानाम्
rayiṣṭhānām |
Locative |
रयिष्ठायाम्
rayiṣṭhāyām |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठासु
rayiṣṭhāsu |