Singular | Dual | Plural | |
Nominative |
रयिष्ठः
rayiṣṭhaḥ |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठाः
rayiṣṭhāḥ |
Vocative |
रयिष्ठ
rayiṣṭha |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठाः
rayiṣṭhāḥ |
Accusative |
रयिष्ठम्
rayiṣṭham |
रयिष्ठौ
rayiṣṭhau |
रयिष्ठान्
rayiṣṭhān |
Instrumental |
रयिष्ठेन
rayiṣṭhena |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठैः
rayiṣṭhaiḥ |
Dative |
रयिष्ठाय
rayiṣṭhāya |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठेभ्यः
rayiṣṭhebhyaḥ |
Ablative |
रयिष्ठात्
rayiṣṭhāt |
रयिष्ठाभ्याम्
rayiṣṭhābhyām |
रयिष्ठेभ्यः
rayiṣṭhebhyaḥ |
Genitive |
रयिष्ठस्य
rayiṣṭhasya |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठानाम्
rayiṣṭhānām |
Locative |
रयिष्ठे
rayiṣṭhe |
रयिष्ठयोः
rayiṣṭhayoḥ |
रयिष्ठेषु
rayiṣṭheṣu |