Singular | Dual | Plural | |
Nominative |
रयिवृत्
rayivṛt |
रयिवृधौ
rayivṛdhau |
रयिवृधः
rayivṛdhaḥ |
Vocative |
रयिवृत्
rayivṛt |
रयिवृधौ
rayivṛdhau |
रयिवृधः
rayivṛdhaḥ |
Accusative |
रयिवृधम्
rayivṛdham |
रयिवृधौ
rayivṛdhau |
रयिवृधः
rayivṛdhaḥ |
Instrumental |
रयिवृधा
rayivṛdhā |
रयिवृद्भ्याम्
rayivṛdbhyām |
रयिवृद्भिः
rayivṛdbhiḥ |
Dative |
रयिवृधे
rayivṛdhe |
रयिवृद्भ्याम्
rayivṛdbhyām |
रयिवृद्भ्यः
rayivṛdbhyaḥ |
Ablative |
रयिवृधः
rayivṛdhaḥ |
रयिवृद्भ्याम्
rayivṛdbhyām |
रयिवृद्भ्यः
rayivṛdbhyaḥ |
Genitive |
रयिवृधः
rayivṛdhaḥ |
रयिवृधोः
rayivṛdhoḥ |
रयिवृधाम्
rayivṛdhām |
Locative |
रयिवृधि
rayivṛdhi |
रयिवृधोः
rayivṛdhoḥ |
रयिवृत्सु
rayivṛtsu |