Singular | Dual | Plural | |
Nominative |
रयिषक्
rayiṣak |
रयिषचौ
rayiṣacau |
रयिषचः
rayiṣacaḥ |
Vocative |
रयिषक्
rayiṣak |
रयिषचौ
rayiṣacau |
रयिषचः
rayiṣacaḥ |
Accusative |
रयिषचम्
rayiṣacam |
रयिषचौ
rayiṣacau |
रयिषचः
rayiṣacaḥ |
Instrumental |
रयिषचा
rayiṣacā |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भिः
rayiṣagbhiḥ |
Dative |
रयिषचे
rayiṣace |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भ्यः
rayiṣagbhyaḥ |
Ablative |
रयिषचः
rayiṣacaḥ |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भ्यः
rayiṣagbhyaḥ |
Genitive |
रयिषचः
rayiṣacaḥ |
रयिषचोः
rayiṣacoḥ |
रयिषचाम्
rayiṣacām |
Locative |
रयिषचि
rayiṣaci |
रयिषचोः
rayiṣacoḥ |
रयिषक्षु
rayiṣakṣu |