Singular | Dual | Plural | |
Nominative |
रयिषट्
rayiṣaṭ |
रयिषही
rayiṣahī |
रयिषंहि
rayiṣaṁhi |
Vocative |
रयिषट्
rayiṣaṭ |
रयिषही
rayiṣahī |
रयिषंहि
rayiṣaṁhi |
Accusative |
रयिषट्
rayiṣaṭ |
रयिषही
rayiṣahī |
रयिषंहि
rayiṣaṁhi |
Instrumental |
रयिषहा
rayiṣahā |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भिः
rayiṣaḍbhiḥ |
Dative |
रयिषहे
rayiṣahe |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भ्यः
rayiṣaḍbhyaḥ |
Ablative |
रयिषहः
rayiṣahaḥ |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भ्यः
rayiṣaḍbhyaḥ |
Genitive |
रयिषहः
rayiṣahaḥ |
रयिषहोः
rayiṣahoḥ |
रयिषहाम्
rayiṣahām |
Locative |
रयिषहि
rayiṣahi |
रयिषहोः
rayiṣahoḥ |
रयिषट्सु
rayiṣaṭsu रयिषट्त्सु rayiṣaṭtsu |