Sanskrit tools

Sanskrit declension


Declension of रयिष्ठाना rayiṣṭhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिष्ठाना rayiṣṭhānā
रयिष्ठाने rayiṣṭhāne
रयिष्ठानाः rayiṣṭhānāḥ
Vocative रयिष्ठाने rayiṣṭhāne
रयिष्ठाने rayiṣṭhāne
रयिष्ठानाः rayiṣṭhānāḥ
Accusative रयिष्ठानाम् rayiṣṭhānām
रयिष्ठाने rayiṣṭhāne
रयिष्ठानाः rayiṣṭhānāḥ
Instrumental रयिष्ठानया rayiṣṭhānayā
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानाभिः rayiṣṭhānābhiḥ
Dative रयिष्ठानायै rayiṣṭhānāyai
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानाभ्यः rayiṣṭhānābhyaḥ
Ablative रयिष्ठानायाः rayiṣṭhānāyāḥ
रयिष्ठानाभ्याम् rayiṣṭhānābhyām
रयिष्ठानाभ्यः rayiṣṭhānābhyaḥ
Genitive रयिष्ठानायाः rayiṣṭhānāyāḥ
रयिष्ठानयोः rayiṣṭhānayoḥ
रयिष्ठानानाम् rayiṣṭhānānām
Locative रयिष्ठानायाम् rayiṣṭhānāyām
रयिष्ठानयोः rayiṣṭhānayoḥ
रयिष्ठानासु rayiṣṭhānāsu