| Singular | Dual | Plural |
Nominative |
रयिष्ठाना
rayiṣṭhānā
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानाः
rayiṣṭhānāḥ
|
Vocative |
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानाः
rayiṣṭhānāḥ
|
Accusative |
रयिष्ठानाम्
rayiṣṭhānām
|
रयिष्ठाने
rayiṣṭhāne
|
रयिष्ठानाः
rayiṣṭhānāḥ
|
Instrumental |
रयिष्ठानया
rayiṣṭhānayā
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानाभिः
rayiṣṭhānābhiḥ
|
Dative |
रयिष्ठानायै
rayiṣṭhānāyai
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानाभ्यः
rayiṣṭhānābhyaḥ
|
Ablative |
रयिष्ठानायाः
rayiṣṭhānāyāḥ
|
रयिष्ठानाभ्याम्
rayiṣṭhānābhyām
|
रयिष्ठानाभ्यः
rayiṣṭhānābhyaḥ
|
Genitive |
रयिष्ठानायाः
rayiṣṭhānāyāḥ
|
रयिष्ठानयोः
rayiṣṭhānayoḥ
|
रयिष्ठानानाम्
rayiṣṭhānānām
|
Locative |
रयिष्ठानायाम्
rayiṣṭhānāyām
|
रयिष्ठानयोः
rayiṣṭhānayoḥ
|
रयिष्ठानासु
rayiṣṭhānāsu
|