| Singular | Dual | Plural |
Nominative |
रयिस्थानम्
rayisthānam
|
रयिस्थाने
rayisthāne
|
रयिस्थानानि
rayisthānāni
|
Vocative |
रयिस्थान
rayisthāna
|
रयिस्थाने
rayisthāne
|
रयिस्थानानि
rayisthānāni
|
Accusative |
रयिस्थानम्
rayisthānam
|
रयिस्थाने
rayisthāne
|
रयिस्थानानि
rayisthānāni
|
Instrumental |
रयिस्थानेन
rayisthānena
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानैः
rayisthānaiḥ
|
Dative |
रयिस्थानाय
rayisthānāya
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानेभ्यः
rayisthānebhyaḥ
|
Ablative |
रयिस्थानात्
rayisthānāt
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानेभ्यः
rayisthānebhyaḥ
|
Genitive |
रयिस्थानस्य
rayisthānasya
|
रयिस्थानयोः
rayisthānayoḥ
|
रयिस्थानानाम्
rayisthānānām
|
Locative |
रयिस्थाने
rayisthāne
|
रयिस्थानयोः
rayisthānayoḥ
|
रयिस्थानेषु
rayisthāneṣu
|