| Singular | Dual | Plural |
Nominative |
रयिन्तमम्
rayintamam
|
रयिन्तमे
rayintame
|
रयिन्तमानि
rayintamāni
|
Vocative |
रयिन्तम
rayintama
|
रयिन्तमे
rayintame
|
रयिन्तमानि
rayintamāni
|
Accusative |
रयिन्तमम्
rayintamam
|
रयिन्तमे
rayintame
|
रयिन्तमानि
rayintamāni
|
Instrumental |
रयिन्तमेन
rayintamena
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमैः
rayintamaiḥ
|
Dative |
रयिन्तमाय
rayintamāya
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमेभ्यः
rayintamebhyaḥ
|
Ablative |
रयिन्तमात्
rayintamāt
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमेभ्यः
rayintamebhyaḥ
|
Genitive |
रयिन्तमस्य
rayintamasya
|
रयिन्तमयोः
rayintamayoḥ
|
रयिन्तमानाम्
rayintamānām
|
Locative |
रयिन्तमे
rayintame
|
रयिन्तमयोः
rayintamayoḥ
|
रयिन्तमेषु
rayintameṣu
|