Singular | Dual | Plural | |
Nominative |
रयीयत्
rayīyat |
रयीयती
rayīyatī |
रयीयन्ति
rayīyanti |
Vocative |
रयीयत्
rayīyat |
रयीयती
rayīyatī |
रयीयन्ति
rayīyanti |
Accusative |
रयीयत्
rayīyat |
रयीयती
rayīyatī |
रयीयन्ति
rayīyanti |
Instrumental |
रयीयता
rayīyatā |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भिः
rayīyadbhiḥ |
Dative |
रयीयते
rayīyate |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भ्यः
rayīyadbhyaḥ |
Ablative |
रयीयतः
rayīyataḥ |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भ्यः
rayīyadbhyaḥ |
Genitive |
रयीयतः
rayīyataḥ |
रयीयतोः
rayīyatoḥ |
रयीयताम्
rayīyatām |
Locative |
रयीयति
rayīyati |
रयीयतोः
rayīyatoḥ |
रयीयत्सु
rayīyatsu |