Singular | Dual | Plural | |
Nominative |
रयीषी
rayīṣī |
रयीषिणौ
rayīṣiṇau |
रयीषिणः
rayīṣiṇaḥ |
Vocative |
रयीषिन्
rayīṣin |
रयीषिणौ
rayīṣiṇau |
रयीषिणः
rayīṣiṇaḥ |
Accusative |
रयीषिणम्
rayīṣiṇam |
रयीषिणौ
rayīṣiṇau |
रयीषिणः
rayīṣiṇaḥ |
Instrumental |
रयीषिणा
rayīṣiṇā |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभिः
rayīṣibhiḥ |
Dative |
रयीषिणे
rayīṣiṇe |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभ्यः
rayīṣibhyaḥ |
Ablative |
रयीषिणः
rayīṣiṇaḥ |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभ्यः
rayīṣibhyaḥ |
Genitive |
रयीषिणः
rayīṣiṇaḥ |
रयीषिणोः
rayīṣiṇoḥ |
रयीषिणम्
rayīṣiṇam |
Locative |
रयीषिणि
rayīṣiṇi |
रयीषिणोः
rayīṣiṇoḥ |
रयीषिषु
rayīṣiṣu |