Sanskrit tools

Sanskrit declension


Declension of रराट rarāṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराटम् rarāṭam
रराटे rarāṭe
रराटानि rarāṭāni
Vocative रराट rarāṭa
रराटे rarāṭe
रराटानि rarāṭāni
Accusative रराटम् rarāṭam
रराटे rarāṭe
रराटानि rarāṭāni
Instrumental रराटेन rarāṭena
रराटाभ्याम् rarāṭābhyām
रराटैः rarāṭaiḥ
Dative रराटाय rarāṭāya
रराटाभ्याम् rarāṭābhyām
रराटेभ्यः rarāṭebhyaḥ
Ablative रराटात् rarāṭāt
रराटाभ्याम् rarāṭābhyām
रराटेभ्यः rarāṭebhyaḥ
Genitive रराटस्य rarāṭasya
रराटयोः rarāṭayoḥ
रराटानाम् rarāṭānām
Locative रराटे rarāṭe
रराटयोः rarāṭayoḥ
रराटेषु rarāṭeṣu