Sanskrit tools

Sanskrit declension


Declension of रराट्य rarāṭya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराट्यम् rarāṭyam
रराट्ये rarāṭye
रराट्यानि rarāṭyāni
Vocative रराट्य rarāṭya
रराट्ये rarāṭye
रराट्यानि rarāṭyāni
Accusative रराट्यम् rarāṭyam
रराट्ये rarāṭye
रराट्यानि rarāṭyāni
Instrumental रराट्येन rarāṭyena
रराट्याभ्याम् rarāṭyābhyām
रराट्यैः rarāṭyaiḥ
Dative रराट्याय rarāṭyāya
रराट्याभ्याम् rarāṭyābhyām
रराट्येभ्यः rarāṭyebhyaḥ
Ablative रराट्यात् rarāṭyāt
रराट्याभ्याम् rarāṭyābhyām
रराट्येभ्यः rarāṭyebhyaḥ
Genitive रराट्यस्य rarāṭyasya
रराट्ययोः rarāṭyayoḥ
रराट्यानाम् rarāṭyānām
Locative रराट्ये rarāṭye
रराट्ययोः rarāṭyayoḥ
रराट्येषु rarāṭyeṣu