Singular | Dual | Plural | |
Nominative |
रराट्या
rarāṭyā |
रराट्ये
rarāṭye |
रराट्याः
rarāṭyāḥ |
Vocative |
रराट्ये
rarāṭye |
रराट्ये
rarāṭye |
रराट्याः
rarāṭyāḥ |
Accusative |
रराट्याम्
rarāṭyām |
रराट्ये
rarāṭye |
रराट्याः
rarāṭyāḥ |
Instrumental |
रराट्यया
rarāṭyayā |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्याभिः
rarāṭyābhiḥ |
Dative |
रराट्यायै
rarāṭyāyai |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्याभ्यः
rarāṭyābhyaḥ |
Ablative |
रराट्यायाः
rarāṭyāyāḥ |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्याभ्यः
rarāṭyābhyaḥ |
Genitive |
रराट्यायाः
rarāṭyāyāḥ |
रराट्ययोः
rarāṭyayoḥ |
रराट्यानाम्
rarāṭyānām |
Locative |
रराट्यायाम्
rarāṭyāyām |
रराट्ययोः
rarāṭyayoḥ |
रराट्यासु
rarāṭyāsu |