Sanskrit tools

Sanskrit declension


Declension of रराट्या rarāṭyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराट्या rarāṭyā
रराट्ये rarāṭye
रराट्याः rarāṭyāḥ
Vocative रराट्ये rarāṭye
रराट्ये rarāṭye
रराट्याः rarāṭyāḥ
Accusative रराट्याम् rarāṭyām
रराट्ये rarāṭye
रराट्याः rarāṭyāḥ
Instrumental रराट्यया rarāṭyayā
रराट्याभ्याम् rarāṭyābhyām
रराट्याभिः rarāṭyābhiḥ
Dative रराट्यायै rarāṭyāyai
रराट्याभ्याम् rarāṭyābhyām
रराट्याभ्यः rarāṭyābhyaḥ
Ablative रराट्यायाः rarāṭyāyāḥ
रराट्याभ्याम् rarāṭyābhyām
रराट्याभ्यः rarāṭyābhyaḥ
Genitive रराट्यायाः rarāṭyāyāḥ
रराट्ययोः rarāṭyayoḥ
रराट्यानाम् rarāṭyānām
Locative रराट्यायाम् rarāṭyāyām
रराट्ययोः rarāṭyayoḥ
रराट्यासु rarāṭyāsu