Singular | Dual | Plural | |
Nominative |
रराणा
rarāṇā |
रराणे
rarāṇe |
रराणाः
rarāṇāḥ |
Vocative |
रराणे
rarāṇe |
रराणे
rarāṇe |
रराणाः
rarāṇāḥ |
Accusative |
रराणाम्
rarāṇām |
रराणे
rarāṇe |
रराणाः
rarāṇāḥ |
Instrumental |
रराणया
rarāṇayā |
रराणाभ्याम्
rarāṇābhyām |
रराणाभिः
rarāṇābhiḥ |
Dative |
रराणायै
rarāṇāyai |
रराणाभ्याम्
rarāṇābhyām |
रराणाभ्यः
rarāṇābhyaḥ |
Ablative |
रराणायाः
rarāṇāyāḥ |
रराणाभ्याम्
rarāṇābhyām |
रराणाभ्यः
rarāṇābhyaḥ |
Genitive |
रराणायाः
rarāṇāyāḥ |
रराणयोः
rarāṇayoḥ |
रराणानाम्
rarāṇānām |
Locative |
रराणायाम्
rarāṇāyām |
रराणयोः
rarāṇayoḥ |
रराणासु
rarāṇāsu |