Sanskrit tools

Sanskrit declension


Declension of रराणा rarāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराणा rarāṇā
रराणे rarāṇe
रराणाः rarāṇāḥ
Vocative रराणे rarāṇe
रराणे rarāṇe
रराणाः rarāṇāḥ
Accusative रराणाम् rarāṇām
रराणे rarāṇe
रराणाः rarāṇāḥ
Instrumental रराणया rarāṇayā
रराणाभ्याम् rarāṇābhyām
रराणाभिः rarāṇābhiḥ
Dative रराणायै rarāṇāyai
रराणाभ्याम् rarāṇābhyām
रराणाभ्यः rarāṇābhyaḥ
Ablative रराणायाः rarāṇāyāḥ
रराणाभ्याम् rarāṇābhyām
रराणाभ्यः rarāṇābhyaḥ
Genitive रराणायाः rarāṇāyāḥ
रराणयोः rarāṇayoḥ
रराणानाम् rarāṇānām
Locative रराणायाम् rarāṇāyām
रराणयोः rarāṇayoḥ
रराणासु rarāṇāsu