Singular | Dual | Plural | |
Nominative |
रराणम्
rarāṇam |
रराणे
rarāṇe |
रराणानि
rarāṇāni |
Vocative |
रराण
rarāṇa |
रराणे
rarāṇe |
रराणानि
rarāṇāni |
Accusative |
रराणम्
rarāṇam |
रराणे
rarāṇe |
रराणानि
rarāṇāni |
Instrumental |
रराणेन
rarāṇena |
रराणाभ्याम्
rarāṇābhyām |
रराणैः
rarāṇaiḥ |
Dative |
रराणाय
rarāṇāya |
रराणाभ्याम्
rarāṇābhyām |
रराणेभ्यः
rarāṇebhyaḥ |
Ablative |
रराणात्
rarāṇāt |
रराणाभ्याम्
rarāṇābhyām |
रराणेभ्यः
rarāṇebhyaḥ |
Genitive |
रराणस्य
rarāṇasya |
रराणयोः
rarāṇayoḥ |
रराणानाम्
rarāṇānām |
Locative |
रराणे
rarāṇe |
रराणयोः
rarāṇayoḥ |
रराणेषु
rarāṇeṣu |