Sanskrit tools

Sanskrit declension


Declension of रराण rarāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रराणम् rarāṇam
रराणे rarāṇe
रराणानि rarāṇāni
Vocative रराण rarāṇa
रराणे rarāṇe
रराणानि rarāṇāni
Accusative रराणम् rarāṇam
रराणे rarāṇe
रराणानि rarāṇāni
Instrumental रराणेन rarāṇena
रराणाभ्याम् rarāṇābhyām
रराणैः rarāṇaiḥ
Dative रराणाय rarāṇāya
रराणाभ्याम् rarāṇābhyām
रराणेभ्यः rarāṇebhyaḥ
Ablative रराणात् rarāṇāt
रराणाभ्याम् rarāṇābhyām
रराणेभ्यः rarāṇebhyaḥ
Genitive रराणस्य rarāṇasya
रराणयोः rarāṇayoḥ
रराणानाम् rarāṇānām
Locative रराणे rarāṇe
रराणयोः rarāṇayoḥ
रराणेषु rarāṇeṣu