Singular | Dual | Plural | |
Nominative |
ररावा
rarāvā |
ररावाण्-औ
rarāvāṇ-au |
ररावाणः
rarāvāṇaḥ |
Vocative |
ररावन्
rarāvan |
ररावाण्-औ
rarāvāṇ-au |
ररावाणः
rarāvāṇaḥ |
Accusative |
ररावाण्-अम्
rarāvāṇ-am |
ररावाण्-औ
rarāvāṇ-au |
रराव्णः
rarāvṇaḥ |
Instrumental |
रराव्णा
rarāvṇā |
ररावभ्याम्
rarāvabhyām |
ररावभिः
rarāvabhiḥ |
Dative |
रराव्णे
rarāvṇe |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Ablative |
रराव्णः
rarāvṇaḥ |
ररावभ्याम्
rarāvabhyām |
ररावभ्यः
rarāvabhyaḥ |
Genitive |
रराव्णः
rarāvṇaḥ |
रराव्णोः
rarāvṇoḥ |
रराव्णाम्
rarāvṇām |
Locative |
रराव्णि
rarāvṇi ररावण्-इ rarāvaṇ-i |
रराव्णोः
rarāvṇoḥ |
ररावसु
rarāvasu |