Singular | Dual | Plural | |
Nominative |
ररावा
rarāvā |
ररावे
rarāve |
ररावाः
rarāvāḥ |
Vocative |
ररावे
rarāve |
ररावे
rarāve |
ररावाः
rarāvāḥ |
Accusative |
ररावाम्
rarāvām |
ररावे
rarāve |
ररावाः
rarāvāḥ |
Instrumental |
ररावया
rarāvayā |
ररावाभ्याम्
rarāvābhyām |
ररावाभिः
rarāvābhiḥ |
Dative |
ररावायै
rarāvāyai |
ररावाभ्याम्
rarāvābhyām |
ररावाभ्यः
rarāvābhyaḥ |
Ablative |
ररावायाः
rarāvāyāḥ |
ररावाभ्याम्
rarāvābhyām |
ररावाभ्यः
rarāvābhyaḥ |
Genitive |
ररावायाः
rarāvāyāḥ |
ररावयोः
rarāvayoḥ |
ररावाणाम्
rarāvāṇām |
Locative |
ररावायाम्
rarāvāyām |
ररावयोः
rarāvayoḥ |
ररावासु
rarāvāsu |