Singular | Dual | Plural | |
Nominative |
रवणा
ravaṇā |
रवणे
ravaṇe |
रवणाः
ravaṇāḥ |
Vocative |
रवणे
ravaṇe |
रवणे
ravaṇe |
रवणाः
ravaṇāḥ |
Accusative |
रवणाम्
ravaṇām |
रवणे
ravaṇe |
रवणाः
ravaṇāḥ |
Instrumental |
रवणया
ravaṇayā |
रवणाभ्याम्
ravaṇābhyām |
रवणाभिः
ravaṇābhiḥ |
Dative |
रवणायै
ravaṇāyai |
रवणाभ्याम्
ravaṇābhyām |
रवणाभ्यः
ravaṇābhyaḥ |
Ablative |
रवणायाः
ravaṇāyāḥ |
रवणाभ्याम्
ravaṇābhyām |
रवणाभ्यः
ravaṇābhyaḥ |
Genitive |
रवणायाः
ravaṇāyāḥ |
रवणयोः
ravaṇayoḥ |
रवणानाम्
ravaṇānām |
Locative |
रवणायाम्
ravaṇāyām |
रवणयोः
ravaṇayoḥ |
रवणासु
ravaṇāsu |