Singular | Dual | Plural | |
Nominative |
रवतः
ravataḥ |
रवतौ
ravatau |
रवताः
ravatāḥ |
Vocative |
रवत
ravata |
रवतौ
ravatau |
रवताः
ravatāḥ |
Accusative |
रवतम्
ravatam |
रवतौ
ravatau |
रवतान्
ravatān |
Instrumental |
रवतेन
ravatena |
रवताभ्याम्
ravatābhyām |
रवतैः
ravataiḥ |
Dative |
रवताय
ravatāya |
रवताभ्याम्
ravatābhyām |
रवतेभ्यः
ravatebhyaḥ |
Ablative |
रवतात्
ravatāt |
रवताभ्याम्
ravatābhyām |
रवतेभ्यः
ravatebhyaḥ |
Genitive |
रवतस्य
ravatasya |
रवतयोः
ravatayoḥ |
रवतानाम्
ravatānām |
Locative |
रवते
ravate |
रवतयोः
ravatayoḥ |
रवतेषु
ravateṣu |